Declension table of ?vihiṃsā

Deva

FeminineSingularDualPlural
Nominativevihiṃsā vihiṃse vihiṃsāḥ
Vocativevihiṃse vihiṃse vihiṃsāḥ
Accusativevihiṃsām vihiṃse vihiṃsāḥ
Instrumentalvihiṃsayā vihiṃsābhyām vihiṃsābhiḥ
Dativevihiṃsāyai vihiṃsābhyām vihiṃsābhyaḥ
Ablativevihiṃsāyāḥ vihiṃsābhyām vihiṃsābhyaḥ
Genitivevihiṃsāyāḥ vihiṃsayoḥ vihiṃsānām
Locativevihiṃsāyām vihiṃsayoḥ vihiṃsāsu

Adverb -vihiṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria