Declension table of ?viheṭhana

Deva

NeuterSingularDualPlural
Nominativeviheṭhanam viheṭhane viheṭhanāni
Vocativeviheṭhana viheṭhane viheṭhanāni
Accusativeviheṭhanam viheṭhane viheṭhanāni
Instrumentalviheṭhanena viheṭhanābhyām viheṭhanaiḥ
Dativeviheṭhanāya viheṭhanābhyām viheṭhanebhyaḥ
Ablativeviheṭhanāt viheṭhanābhyām viheṭhanebhyaḥ
Genitiveviheṭhanasya viheṭhanayoḥ viheṭhanānām
Locativeviheṭhane viheṭhanayoḥ viheṭhaneṣu

Compound viheṭhana -

Adverb -viheṭhanam -viheṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria