Declension table of ?viheṭhakā

Deva

FeminineSingularDualPlural
Nominativeviheṭhakā viheṭhake viheṭhakāḥ
Vocativeviheṭhake viheṭhake viheṭhakāḥ
Accusativeviheṭhakām viheṭhake viheṭhakāḥ
Instrumentalviheṭhakayā viheṭhakābhyām viheṭhakābhiḥ
Dativeviheṭhakāyai viheṭhakābhyām viheṭhakābhyaḥ
Ablativeviheṭhakāyāḥ viheṭhakābhyām viheṭhakābhyaḥ
Genitiveviheṭhakāyāḥ viheṭhakayoḥ viheṭhakānām
Locativeviheṭhakāyām viheṭhakayoḥ viheṭhakāsu

Adverb -viheṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria