Declension table of ?viheṭhaka

Deva

NeuterSingularDualPlural
Nominativeviheṭhakam viheṭhake viheṭhakāni
Vocativeviheṭhaka viheṭhake viheṭhakāni
Accusativeviheṭhakam viheṭhake viheṭhakāni
Instrumentalviheṭhakena viheṭhakābhyām viheṭhakaiḥ
Dativeviheṭhakāya viheṭhakābhyām viheṭhakebhyaḥ
Ablativeviheṭhakāt viheṭhakābhyām viheṭhakebhyaḥ
Genitiveviheṭhakasya viheṭhakayoḥ viheṭhakānām
Locativeviheṭhake viheṭhakayoḥ viheṭhakeṣu

Compound viheṭhaka -

Adverb -viheṭhakam -viheṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria