Declension table of ?viheṭhaka

Deva

MasculineSingularDualPlural
Nominativeviheṭhakaḥ viheṭhakau viheṭhakāḥ
Vocativeviheṭhaka viheṭhakau viheṭhakāḥ
Accusativeviheṭhakam viheṭhakau viheṭhakān
Instrumentalviheṭhakena viheṭhakābhyām viheṭhakaiḥ viheṭhakebhiḥ
Dativeviheṭhakāya viheṭhakābhyām viheṭhakebhyaḥ
Ablativeviheṭhakāt viheṭhakābhyām viheṭhakebhyaḥ
Genitiveviheṭhakasya viheṭhakayoḥ viheṭhakānām
Locativeviheṭhake viheṭhakayoḥ viheṭhakeṣu

Compound viheṭhaka -

Adverb -viheṭhakam -viheṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria