Declension table of ?viheṭha

Deva

MasculineSingularDualPlural
Nominativeviheṭhaḥ viheṭhau viheṭhāḥ
Vocativeviheṭha viheṭhau viheṭhāḥ
Accusativeviheṭham viheṭhau viheṭhān
Instrumentalviheṭhena viheṭhābhyām viheṭhaiḥ viheṭhebhiḥ
Dativeviheṭhāya viheṭhābhyām viheṭhebhyaḥ
Ablativeviheṭhāt viheṭhābhyām viheṭhebhyaḥ
Genitiveviheṭhasya viheṭhayoḥ viheṭhānām
Locativeviheṭhe viheṭhayoḥ viheṭheṣu

Compound viheṭha -

Adverb -viheṭham -viheṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria