Declension table of vihavya

Deva

NeuterSingularDualPlural
Nominativevihavyam vihavye vihavyāni
Vocativevihavya vihavye vihavyāni
Accusativevihavyam vihavye vihavyāni
Instrumentalvihavyena vihavyābhyām vihavyaiḥ
Dativevihavyāya vihavyābhyām vihavyebhyaḥ
Ablativevihavyāt vihavyābhyām vihavyebhyaḥ
Genitivevihavyasya vihavyayoḥ vihavyānām
Locativevihavye vihavyayoḥ vihavyeṣu

Compound vihavya -

Adverb -vihavyam -vihavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria