Declension table of vihava

Deva

MasculineSingularDualPlural
Nominativevihavaḥ vihavau vihavāḥ
Vocativevihava vihavau vihavāḥ
Accusativevihavam vihavau vihavān
Instrumentalvihavena vihavābhyām vihavaiḥ vihavebhiḥ
Dativevihavāya vihavābhyām vihavebhyaḥ
Ablativevihavāt vihavābhyām vihavebhyaḥ
Genitivevihavasya vihavayoḥ vihavānām
Locativevihave vihavayoḥ vihaveṣu

Compound vihava -

Adverb -vihavam -vihavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria