Declension table of vihata

Deva

NeuterSingularDualPlural
Nominativevihatam vihate vihatāni
Vocativevihata vihate vihatāni
Accusativevihatam vihate vihatāni
Instrumentalvihatena vihatābhyām vihataiḥ
Dativevihatāya vihatābhyām vihatebhyaḥ
Ablativevihatāt vihatābhyām vihatebhyaḥ
Genitivevihatasya vihatayoḥ vihatānām
Locativevihate vihatayoḥ vihateṣu

Compound vihata -

Adverb -vihatam -vihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria