Declension table of ?vihasta

Deva

NeuterSingularDualPlural
Nominativevihastam vihaste vihastāni
Vocativevihasta vihaste vihastāni
Accusativevihastam vihaste vihastāni
Instrumentalvihastena vihastābhyām vihastaiḥ
Dativevihastāya vihastābhyām vihastebhyaḥ
Ablativevihastāt vihastābhyām vihastebhyaḥ
Genitivevihastasya vihastayoḥ vihastānām
Locativevihaste vihastayoḥ vihasteṣu

Compound vihasta -

Adverb -vihastam -vihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria