Declension table of ?vihasta

Deva

MasculineSingularDualPlural
Nominativevihastaḥ vihastau vihastāḥ
Vocativevihasta vihastau vihastāḥ
Accusativevihastam vihastau vihastān
Instrumentalvihastena vihastābhyām vihastaiḥ vihastebhiḥ
Dativevihastāya vihastābhyām vihastebhyaḥ
Ablativevihastāt vihastābhyām vihastebhyaḥ
Genitivevihastasya vihastayoḥ vihastānām
Locativevihaste vihastayoḥ vihasteṣu

Compound vihasta -

Adverb -vihastam -vihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria