Declension table of ?vihasitā

Deva

FeminineSingularDualPlural
Nominativevihasitā vihasite vihasitāḥ
Vocativevihasite vihasite vihasitāḥ
Accusativevihasitām vihasite vihasitāḥ
Instrumentalvihasitayā vihasitābhyām vihasitābhiḥ
Dativevihasitāyai vihasitābhyām vihasitābhyaḥ
Ablativevihasitāyāḥ vihasitābhyām vihasitābhyaḥ
Genitivevihasitāyāḥ vihasitayoḥ vihasitānām
Locativevihasitāyām vihasitayoḥ vihasitāsu

Adverb -vihasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria