Declension table of vihasita

Deva

MasculineSingularDualPlural
Nominativevihasitaḥ vihasitau vihasitāḥ
Vocativevihasita vihasitau vihasitāḥ
Accusativevihasitam vihasitau vihasitān
Instrumentalvihasitena vihasitābhyām vihasitaiḥ vihasitebhiḥ
Dativevihasitāya vihasitābhyām vihasitebhyaḥ
Ablativevihasitāt vihasitābhyām vihasitebhyaḥ
Genitivevihasitasya vihasitayoḥ vihasitānām
Locativevihasite vihasitayoḥ vihasiteṣu

Compound vihasita -

Adverb -vihasitam -vihasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria