Declension table of ?vihasatikā

Deva

FeminineSingularDualPlural
Nominativevihasatikā vihasatike vihasatikāḥ
Vocativevihasatike vihasatike vihasatikāḥ
Accusativevihasatikām vihasatike vihasatikāḥ
Instrumentalvihasatikayā vihasatikābhyām vihasatikābhiḥ
Dativevihasatikāyai vihasatikābhyām vihasatikābhyaḥ
Ablativevihasatikāyāḥ vihasatikābhyām vihasatikābhyaḥ
Genitivevihasatikāyāḥ vihasatikayoḥ vihasatikānām
Locativevihasatikāyām vihasatikayoḥ vihasatikāsu

Adverb -vihasatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria