Declension table of viharaṇīya

Deva

NeuterSingularDualPlural
Nominativeviharaṇīyam viharaṇīye viharaṇīyāni
Vocativeviharaṇīya viharaṇīye viharaṇīyāni
Accusativeviharaṇīyam viharaṇīye viharaṇīyāni
Instrumentalviharaṇīyena viharaṇīyābhyām viharaṇīyaiḥ
Dativeviharaṇīyāya viharaṇīyābhyām viharaṇīyebhyaḥ
Ablativeviharaṇīyāt viharaṇīyābhyām viharaṇīyebhyaḥ
Genitiveviharaṇīyasya viharaṇīyayoḥ viharaṇīyānām
Locativeviharaṇīye viharaṇīyayoḥ viharaṇīyeṣu

Compound viharaṇīya -

Adverb -viharaṇīyam -viharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria