Declension table of ?viharṣa

Deva

NeuterSingularDualPlural
Nominativeviharṣam viharṣe viharṣāṇi
Vocativeviharṣa viharṣe viharṣāṇi
Accusativeviharṣam viharṣe viharṣāṇi
Instrumentalviharṣeṇa viharṣābhyām viharṣaiḥ
Dativeviharṣāya viharṣābhyām viharṣebhyaḥ
Ablativeviharṣāt viharṣābhyām viharṣebhyaḥ
Genitiveviharṣasya viharṣayoḥ viharṣāṇām
Locativeviharṣe viharṣayoḥ viharṣeṣu

Compound viharṣa -

Adverb -viharṣam -viharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria