Declension table of ?vihantrī

Deva

FeminineSingularDualPlural
Nominativevihantrī vihantryau vihantryaḥ
Vocativevihantri vihantryau vihantryaḥ
Accusativevihantrīm vihantryau vihantrīḥ
Instrumentalvihantryā vihantrībhyām vihantrībhiḥ
Dativevihantryai vihantrībhyām vihantrībhyaḥ
Ablativevihantryāḥ vihantrībhyām vihantrībhyaḥ
Genitivevihantryāḥ vihantryoḥ vihantrīṇām
Locativevihantryām vihantryoḥ vihantrīṣu

Compound vihantri - vihantrī -

Adverb -vihantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria