Declension table of ?vihantavya

Deva

NeuterSingularDualPlural
Nominativevihantavyam vihantavye vihantavyāni
Vocativevihantavya vihantavye vihantavyāni
Accusativevihantavyam vihantavye vihantavyāni
Instrumentalvihantavyena vihantavyābhyām vihantavyaiḥ
Dativevihantavyāya vihantavyābhyām vihantavyebhyaḥ
Ablativevihantavyāt vihantavyābhyām vihantavyebhyaḥ
Genitivevihantavyasya vihantavyayoḥ vihantavyānām
Locativevihantavye vihantavyayoḥ vihantavyeṣu

Compound vihantavya -

Adverb -vihantavyam -vihantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria