Declension table of ?vihantṛ

Deva

NeuterSingularDualPlural
Nominativevihantṛ vihantṛṇī vihantṝṇi
Vocativevihantṛ vihantṛṇī vihantṝṇi
Accusativevihantṛ vihantṛṇī vihantṝṇi
Instrumentalvihantṛṇā vihantṛbhyām vihantṛbhiḥ
Dativevihantṛṇe vihantṛbhyām vihantṛbhyaḥ
Ablativevihantṛṇaḥ vihantṛbhyām vihantṛbhyaḥ
Genitivevihantṛṇaḥ vihantṛṇoḥ vihantṝṇām
Locativevihantṛṇi vihantṛṇoḥ vihantṛṣu

Compound vihantṛ -

Adverb -vihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria