Declension table of ?vihanana

Deva

NeuterSingularDualPlural
Nominativevihananam vihanane vihananāni
Vocativevihanana vihanane vihananāni
Accusativevihananam vihanane vihananāni
Instrumentalvihananena vihananābhyām vihananaiḥ
Dativevihananāya vihananābhyām vihananebhyaḥ
Ablativevihananāt vihananābhyām vihananebhyaḥ
Genitivevihananasya vihananayoḥ vihananānām
Locativevihanane vihananayoḥ vihananeṣu

Compound vihanana -

Adverb -vihananam -vihananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria