Declension table of ?vihagopaghuṣṭa

Deva

MasculineSingularDualPlural
Nominativevihagopaghuṣṭaḥ vihagopaghuṣṭau vihagopaghuṣṭāḥ
Vocativevihagopaghuṣṭa vihagopaghuṣṭau vihagopaghuṣṭāḥ
Accusativevihagopaghuṣṭam vihagopaghuṣṭau vihagopaghuṣṭān
Instrumentalvihagopaghuṣṭena vihagopaghuṣṭābhyām vihagopaghuṣṭaiḥ vihagopaghuṣṭebhiḥ
Dativevihagopaghuṣṭāya vihagopaghuṣṭābhyām vihagopaghuṣṭebhyaḥ
Ablativevihagopaghuṣṭāt vihagopaghuṣṭābhyām vihagopaghuṣṭebhyaḥ
Genitivevihagopaghuṣṭasya vihagopaghuṣṭayoḥ vihagopaghuṣṭānām
Locativevihagopaghuṣṭe vihagopaghuṣṭayoḥ vihagopaghuṣṭeṣu

Compound vihagopaghuṣṭa -

Adverb -vihagopaghuṣṭam -vihagopaghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria