Declension table of ?vihagendrasampāta

Deva

MasculineSingularDualPlural
Nominativevihagendrasampātaḥ vihagendrasampātau vihagendrasampātāḥ
Vocativevihagendrasampāta vihagendrasampātau vihagendrasampātāḥ
Accusativevihagendrasampātam vihagendrasampātau vihagendrasampātān
Instrumentalvihagendrasampātena vihagendrasampātābhyām vihagendrasampātaiḥ vihagendrasampātebhiḥ
Dativevihagendrasampātāya vihagendrasampātābhyām vihagendrasampātebhyaḥ
Ablativevihagendrasampātāt vihagendrasampātābhyām vihagendrasampātebhyaḥ
Genitivevihagendrasampātasya vihagendrasampātayoḥ vihagendrasampātānām
Locativevihagendrasampāte vihagendrasampātayoḥ vihagendrasampāteṣu

Compound vihagendrasampāta -

Adverb -vihagendrasampātam -vihagendrasampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria