Declension table of ?vihagendrasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevihagendrasaṃhitā vihagendrasaṃhite vihagendrasaṃhitāḥ
Vocativevihagendrasaṃhite vihagendrasaṃhite vihagendrasaṃhitāḥ
Accusativevihagendrasaṃhitām vihagendrasaṃhite vihagendrasaṃhitāḥ
Instrumentalvihagendrasaṃhitayā vihagendrasaṃhitābhyām vihagendrasaṃhitābhiḥ
Dativevihagendrasaṃhitāyai vihagendrasaṃhitābhyām vihagendrasaṃhitābhyaḥ
Ablativevihagendrasaṃhitāyāḥ vihagendrasaṃhitābhyām vihagendrasaṃhitābhyaḥ
Genitivevihagendrasaṃhitāyāḥ vihagendrasaṃhitayoḥ vihagendrasaṃhitānām
Locativevihagendrasaṃhitāyām vihagendrasaṃhitayoḥ vihagendrasaṃhitāsu

Adverb -vihagendrasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria