Declension table of ?vihāyasastala

Deva

NeuterSingularDualPlural
Nominativevihāyasastalam vihāyasastale vihāyasastalāni
Vocativevihāyasastala vihāyasastale vihāyasastalāni
Accusativevihāyasastalam vihāyasastale vihāyasastalāni
Instrumentalvihāyasastalena vihāyasastalābhyām vihāyasastalaiḥ
Dativevihāyasastalāya vihāyasastalābhyām vihāyasastalebhyaḥ
Ablativevihāyasastalāt vihāyasastalābhyām vihāyasastalebhyaḥ
Genitivevihāyasastalasya vihāyasastalayoḥ vihāyasastalānām
Locativevihāyasastale vihāyasastalayoḥ vihāyasastaleṣu

Compound vihāyasastala -

Adverb -vihāyasastalam -vihāyasastalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria