Declension table of ?vihāyasa

Deva

NeuterSingularDualPlural
Nominativevihāyasam vihāyase vihāyasāni
Vocativevihāyasa vihāyase vihāyasāni
Accusativevihāyasam vihāyase vihāyasāni
Instrumentalvihāyasena vihāyasābhyām vihāyasaiḥ
Dativevihāyasāya vihāyasābhyām vihāyasebhyaḥ
Ablativevihāyasāt vihāyasābhyām vihāyasebhyaḥ
Genitivevihāyasasya vihāyasayoḥ vihāyasānām
Locativevihāyase vihāyasayoḥ vihāyaseṣu

Compound vihāyasa -

Adverb -vihāyasam -vihāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria