Declension table of vihāsa

Deva

MasculineSingularDualPlural
Nominativevihāsaḥ vihāsau vihāsāḥ
Vocativevihāsa vihāsau vihāsāḥ
Accusativevihāsam vihāsau vihāsān
Instrumentalvihāsena vihāsābhyām vihāsaiḥ vihāsebhiḥ
Dativevihāsāya vihāsābhyām vihāsebhyaḥ
Ablativevihāsāt vihāsābhyām vihāsebhyaḥ
Genitivevihāsasya vihāsayoḥ vihāsānām
Locativevihāse vihāsayoḥ vihāseṣu

Compound vihāsa -

Adverb -vihāsam -vihāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria