Declension table of ?vihāravana

Deva

NeuterSingularDualPlural
Nominativevihāravanam vihāravane vihāravanāni
Vocativevihāravana vihāravane vihāravanāni
Accusativevihāravanam vihāravane vihāravanāni
Instrumentalvihāravanena vihāravanābhyām vihāravanaiḥ
Dativevihāravanāya vihāravanābhyām vihāravanebhyaḥ
Ablativevihāravanāt vihāravanābhyām vihāravanebhyaḥ
Genitivevihāravanasya vihāravanayoḥ vihāravanānām
Locativevihāravane vihāravanayoḥ vihāravaneṣu

Compound vihāravana -

Adverb -vihāravanam -vihāravanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria