Declension table of ?vihāravāri

Deva

NeuterSingularDualPlural
Nominativevihāravāri vihāravāriṇī vihāravārīṇi
Vocativevihāravāri vihāravāriṇī vihāravārīṇi
Accusativevihāravāri vihāravāriṇī vihāravārīṇi
Instrumentalvihāravāriṇā vihāravāribhyām vihāravāribhiḥ
Dativevihāravāriṇe vihāravāribhyām vihāravāribhyaḥ
Ablativevihāravāriṇaḥ vihāravāribhyām vihāravāribhyaḥ
Genitivevihāravāriṇaḥ vihāravāriṇoḥ vihāravārīṇām
Locativevihāravāriṇi vihāravāriṇoḥ vihāravāriṣu

Compound vihāravāri -

Adverb -vihāravāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria