Declension table of ?vihāravāpī

Deva

FeminineSingularDualPlural
Nominativevihāravāpī vihāravāpyau vihāravāpyaḥ
Vocativevihāravāpi vihāravāpyau vihāravāpyaḥ
Accusativevihāravāpīm vihāravāpyau vihāravāpīḥ
Instrumentalvihāravāpyā vihāravāpībhyām vihāravāpībhiḥ
Dativevihāravāpyai vihāravāpībhyām vihāravāpībhyaḥ
Ablativevihāravāpyāḥ vihāravāpībhyām vihāravāpībhyaḥ
Genitivevihāravāpyāḥ vihāravāpyoḥ vihāravāpīṇām
Locativevihāravāpyām vihāravāpyoḥ vihāravāpīṣu

Compound vihāravāpi - vihāravāpī -

Adverb -vihāravāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria