Declension table of ?vihārakrīḍāmṛga

Deva

MasculineSingularDualPlural
Nominativevihārakrīḍāmṛgaḥ vihārakrīḍāmṛgau vihārakrīḍāmṛgāḥ
Vocativevihārakrīḍāmṛga vihārakrīḍāmṛgau vihārakrīḍāmṛgāḥ
Accusativevihārakrīḍāmṛgam vihārakrīḍāmṛgau vihārakrīḍāmṛgān
Instrumentalvihārakrīḍāmṛgeṇa vihārakrīḍāmṛgābhyām vihārakrīḍāmṛgaiḥ vihārakrīḍāmṛgebhiḥ
Dativevihārakrīḍāmṛgāya vihārakrīḍāmṛgābhyām vihārakrīḍāmṛgebhyaḥ
Ablativevihārakrīḍāmṛgāt vihārakrīḍāmṛgābhyām vihārakrīḍāmṛgebhyaḥ
Genitivevihārakrīḍāmṛgasya vihārakrīḍāmṛgayoḥ vihārakrīḍāmṛgāṇām
Locativevihārakrīḍāmṛge vihārakrīḍāmṛgayoḥ vihārakrīḍāmṛgeṣu

Compound vihārakrīḍāmṛga -

Adverb -vihārakrīḍāmṛgam -vihārakrīḍāmṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria