Declension table of vihāraka

Deva

NeuterSingularDualPlural
Nominativevihārakam vihārake vihārakāṇi
Vocativevihāraka vihārake vihārakāṇi
Accusativevihārakam vihārake vihārakāṇi
Instrumentalvihārakeṇa vihārakābhyām vihārakaiḥ
Dativevihārakāya vihārakābhyām vihārakebhyaḥ
Ablativevihārakāt vihārakābhyām vihārakebhyaḥ
Genitivevihārakasya vihārakayoḥ vihārakāṇām
Locativevihārake vihārakayoḥ vihārakeṣu

Compound vihāraka -

Adverb -vihārakam -vihārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria