Declension table of ?vihāragṛha

Deva

NeuterSingularDualPlural
Nominativevihāragṛham vihāragṛhe vihāragṛhāṇi
Vocativevihāragṛha vihāragṛhe vihāragṛhāṇi
Accusativevihāragṛham vihāragṛhe vihāragṛhāṇi
Instrumentalvihāragṛheṇa vihāragṛhābhyām vihāragṛhaiḥ
Dativevihāragṛhāya vihāragṛhābhyām vihāragṛhebhyaḥ
Ablativevihāragṛhāt vihāragṛhābhyām vihāragṛhebhyaḥ
Genitivevihāragṛhasya vihāragṛhayoḥ vihāragṛhāṇām
Locativevihāragṛhe vihāragṛhayoḥ vihāragṛheṣu

Compound vihāragṛha -

Adverb -vihāragṛham -vihāragṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria