Declension table of ?vihāradāsī

Deva

FeminineSingularDualPlural
Nominativevihāradāsī vihāradāsyau vihāradāsyaḥ
Vocativevihāradāsi vihāradāsyau vihāradāsyaḥ
Accusativevihāradāsīm vihāradāsyau vihāradāsīḥ
Instrumentalvihāradāsyā vihāradāsībhyām vihāradāsībhiḥ
Dativevihāradāsyai vihāradāsībhyām vihāradāsībhyaḥ
Ablativevihāradāsyāḥ vihāradāsībhyām vihāradāsībhyaḥ
Genitivevihāradāsyāḥ vihāradāsyoḥ vihāradāsīnām
Locativevihāradāsyām vihāradāsyoḥ vihāradāsīṣu

Compound vihāradāsi - vihāradāsī -

Adverb -vihāradāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria