Declension table of ?vihārāvasatha

Deva

MasculineSingularDualPlural
Nominativevihārāvasathaḥ vihārāvasathau vihārāvasathāḥ
Vocativevihārāvasatha vihārāvasathau vihārāvasathāḥ
Accusativevihārāvasatham vihārāvasathau vihārāvasathān
Instrumentalvihārāvasathena vihārāvasathābhyām vihārāvasathaiḥ vihārāvasathebhiḥ
Dativevihārāvasathāya vihārāvasathābhyām vihārāvasathebhyaḥ
Ablativevihārāvasathāt vihārāvasathābhyām vihārāvasathebhyaḥ
Genitivevihārāvasathasya vihārāvasathayoḥ vihārāvasathānām
Locativevihārāvasathe vihārāvasathayoḥ vihārāvasatheṣu

Compound vihārāvasatha -

Adverb -vihārāvasatham -vihārāvasathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria