Declension table of ?vihāpita

Deva

NeuterSingularDualPlural
Nominativevihāpitam vihāpite vihāpitāni
Vocativevihāpita vihāpite vihāpitāni
Accusativevihāpitam vihāpite vihāpitāni
Instrumentalvihāpitena vihāpitābhyām vihāpitaiḥ
Dativevihāpitāya vihāpitābhyām vihāpitebhyaḥ
Ablativevihāpitāt vihāpitābhyām vihāpitebhyaḥ
Genitivevihāpitasya vihāpitayoḥ vihāpitānām
Locativevihāpite vihāpitayoḥ vihāpiteṣu

Compound vihāpita -

Adverb -vihāpitam -vihāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria