Declension table of ?vihaṅgikā

Deva

FeminineSingularDualPlural
Nominativevihaṅgikā vihaṅgike vihaṅgikāḥ
Vocativevihaṅgike vihaṅgike vihaṅgikāḥ
Accusativevihaṅgikām vihaṅgike vihaṅgikāḥ
Instrumentalvihaṅgikayā vihaṅgikābhyām vihaṅgikābhiḥ
Dativevihaṅgikāyai vihaṅgikābhyām vihaṅgikābhyaḥ
Ablativevihaṅgikāyāḥ vihaṅgikābhyām vihaṅgikābhyaḥ
Genitivevihaṅgikāyāḥ vihaṅgikayoḥ vihaṅgikānām
Locativevihaṅgikāyām vihaṅgikayoḥ vihaṅgikāsu

Adverb -vihaṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria