Declension table of ?vihaṅgarāja

Deva

MasculineSingularDualPlural
Nominativevihaṅgarājaḥ vihaṅgarājau vihaṅgarājāḥ
Vocativevihaṅgarāja vihaṅgarājau vihaṅgarājāḥ
Accusativevihaṅgarājam vihaṅgarājau vihaṅgarājān
Instrumentalvihaṅgarājena vihaṅgarājābhyām vihaṅgarājaiḥ vihaṅgarājebhiḥ
Dativevihaṅgarājāya vihaṅgarājābhyām vihaṅgarājebhyaḥ
Ablativevihaṅgarājāt vihaṅgarājābhyām vihaṅgarājebhyaḥ
Genitivevihaṅgarājasya vihaṅgarājayoḥ vihaṅgarājānām
Locativevihaṅgarāje vihaṅgarājayoḥ vihaṅgarājeṣu

Compound vihaṅgarāja -

Adverb -vihaṅgarājam -vihaṅgarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria