Declension table of ?vihaṅgamā

Deva

FeminineSingularDualPlural
Nominativevihaṅgamā vihaṅgame vihaṅgamāḥ
Vocativevihaṅgame vihaṅgame vihaṅgamāḥ
Accusativevihaṅgamām vihaṅgame vihaṅgamāḥ
Instrumentalvihaṅgamayā vihaṅgamābhyām vihaṅgamābhiḥ
Dativevihaṅgamāyai vihaṅgamābhyām vihaṅgamābhyaḥ
Ablativevihaṅgamāyāḥ vihaṅgamābhyām vihaṅgamābhyaḥ
Genitivevihaṅgamāyāḥ vihaṅgamayoḥ vihaṅgamānām
Locativevihaṅgamāyām vihaṅgamayoḥ vihaṅgamāsu

Adverb -vihaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria