Declension table of ?vihaṅgama

Deva

NeuterSingularDualPlural
Nominativevihaṅgamam vihaṅgame vihaṅgamāni
Vocativevihaṅgama vihaṅgame vihaṅgamāni
Accusativevihaṅgamam vihaṅgame vihaṅgamāni
Instrumentalvihaṅgamena vihaṅgamābhyām vihaṅgamaiḥ
Dativevihaṅgamāya vihaṅgamābhyām vihaṅgamebhyaḥ
Ablativevihaṅgamāt vihaṅgamābhyām vihaṅgamebhyaḥ
Genitivevihaṅgamasya vihaṅgamayoḥ vihaṅgamānām
Locativevihaṅgame vihaṅgamayoḥ vihaṅgameṣu

Compound vihaṅgama -

Adverb -vihaṅgamam -vihaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria