Declension table of ?vihaṅgārāti

Deva

MasculineSingularDualPlural
Nominativevihaṅgārātiḥ vihaṅgārātī vihaṅgārātayaḥ
Vocativevihaṅgārāte vihaṅgārātī vihaṅgārātayaḥ
Accusativevihaṅgārātim vihaṅgārātī vihaṅgārātīn
Instrumentalvihaṅgārātinā vihaṅgārātibhyām vihaṅgārātibhiḥ
Dativevihaṅgārātaye vihaṅgārātibhyām vihaṅgārātibhyaḥ
Ablativevihaṅgārāteḥ vihaṅgārātibhyām vihaṅgārātibhyaḥ
Genitivevihaṅgārāteḥ vihaṅgārātyoḥ vihaṅgārātīnām
Locativevihaṅgārātau vihaṅgārātyoḥ vihaṅgārātiṣu

Compound vihaṅgārāti -

Adverb -vihaṅgārāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria