Declension table of ?vigūḍhacārin

Deva

NeuterSingularDualPlural
Nominativevigūḍhacāri vigūḍhacāriṇī vigūḍhacārīṇi
Vocativevigūḍhacārin vigūḍhacāri vigūḍhacāriṇī vigūḍhacārīṇi
Accusativevigūḍhacāri vigūḍhacāriṇī vigūḍhacārīṇi
Instrumentalvigūḍhacāriṇā vigūḍhacāribhyām vigūḍhacāribhiḥ
Dativevigūḍhacāriṇe vigūḍhacāribhyām vigūḍhacāribhyaḥ
Ablativevigūḍhacāriṇaḥ vigūḍhacāribhyām vigūḍhacāribhyaḥ
Genitivevigūḍhacāriṇaḥ vigūḍhacāriṇoḥ vigūḍhacāriṇām
Locativevigūḍhacāriṇi vigūḍhacāriṇoḥ vigūḍhacāriṣu

Compound vigūḍhacāri -

Adverb -vigūḍhacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria