Declension table of ?vigūḍhacārin

Deva

MasculineSingularDualPlural
Nominativevigūḍhacārī vigūḍhacāriṇau vigūḍhacāriṇaḥ
Vocativevigūḍhacārin vigūḍhacāriṇau vigūḍhacāriṇaḥ
Accusativevigūḍhacāriṇam vigūḍhacāriṇau vigūḍhacāriṇaḥ
Instrumentalvigūḍhacāriṇā vigūḍhacāribhyām vigūḍhacāribhiḥ
Dativevigūḍhacāriṇe vigūḍhacāribhyām vigūḍhacāribhyaḥ
Ablativevigūḍhacāriṇaḥ vigūḍhacāribhyām vigūḍhacāribhyaḥ
Genitivevigūḍhacāriṇaḥ vigūḍhacāriṇoḥ vigūḍhacāriṇām
Locativevigūḍhacāriṇi vigūḍhacāriṇoḥ vigūḍhacāriṣu

Compound vigūḍhacāri -

Adverb -vigūḍhacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria