Declension table of ?vigūḍhacāriṇī

Deva

FeminineSingularDualPlural
Nominativevigūḍhacāriṇī vigūḍhacāriṇyau vigūḍhacāriṇyaḥ
Vocativevigūḍhacāriṇi vigūḍhacāriṇyau vigūḍhacāriṇyaḥ
Accusativevigūḍhacāriṇīm vigūḍhacāriṇyau vigūḍhacāriṇīḥ
Instrumentalvigūḍhacāriṇyā vigūḍhacāriṇībhyām vigūḍhacāriṇībhiḥ
Dativevigūḍhacāriṇyai vigūḍhacāriṇībhyām vigūḍhacāriṇībhyaḥ
Ablativevigūḍhacāriṇyāḥ vigūḍhacāriṇībhyām vigūḍhacāriṇībhyaḥ
Genitivevigūḍhacāriṇyāḥ vigūḍhacāriṇyoḥ vigūḍhacāriṇīnām
Locativevigūḍhacāriṇyām vigūḍhacāriṇyoḥ vigūḍhacāriṇīṣu

Compound vigūḍhacāriṇi - vigūḍhacāriṇī -

Adverb -vigūḍhacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria