Declension table of ?vigūḍhā

Deva

FeminineSingularDualPlural
Nominativevigūḍhā vigūḍhe vigūḍhāḥ
Vocativevigūḍhe vigūḍhe vigūḍhāḥ
Accusativevigūḍhām vigūḍhe vigūḍhāḥ
Instrumentalvigūḍhayā vigūḍhābhyām vigūḍhābhiḥ
Dativevigūḍhāyai vigūḍhābhyām vigūḍhābhyaḥ
Ablativevigūḍhāyāḥ vigūḍhābhyām vigūḍhābhyaḥ
Genitivevigūḍhāyāḥ vigūḍhayoḥ vigūḍhānām
Locativevigūḍhāyām vigūḍhayoḥ vigūḍhāsu

Adverb -vigūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria