Declension table of ?vigūḍha

Deva

NeuterSingularDualPlural
Nominativevigūḍham vigūḍhe vigūḍhāni
Vocativevigūḍha vigūḍhe vigūḍhāni
Accusativevigūḍham vigūḍhe vigūḍhāni
Instrumentalvigūḍhena vigūḍhābhyām vigūḍhaiḥ
Dativevigūḍhāya vigūḍhābhyām vigūḍhebhyaḥ
Ablativevigūḍhāt vigūḍhābhyām vigūḍhebhyaḥ
Genitivevigūḍhasya vigūḍhayoḥ vigūḍhānām
Locativevigūḍhe vigūḍhayoḥ vigūḍheṣu

Compound vigūḍha -

Adverb -vigūḍham -vigūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria