Declension table of ?viguṇā

Deva

FeminineSingularDualPlural
Nominativeviguṇā viguṇe viguṇāḥ
Vocativeviguṇe viguṇe viguṇāḥ
Accusativeviguṇām viguṇe viguṇāḥ
Instrumentalviguṇayā viguṇābhyām viguṇābhiḥ
Dativeviguṇāyai viguṇābhyām viguṇābhyaḥ
Ablativeviguṇāyāḥ viguṇābhyām viguṇābhyaḥ
Genitiveviguṇāyāḥ viguṇayoḥ viguṇānām
Locativeviguṇāyām viguṇayoḥ viguṇāsu

Adverb -viguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria