Declension table of vigrahin

Deva

MasculineSingularDualPlural
Nominativevigrahī vigrahiṇau vigrahiṇaḥ
Vocativevigrahin vigrahiṇau vigrahiṇaḥ
Accusativevigrahiṇam vigrahiṇau vigrahiṇaḥ
Instrumentalvigrahiṇā vigrahibhyām vigrahibhiḥ
Dativevigrahiṇe vigrahibhyām vigrahibhyaḥ
Ablativevigrahiṇaḥ vigrahibhyām vigrahibhyaḥ
Genitivevigrahiṇaḥ vigrahiṇoḥ vigrahiṇām
Locativevigrahiṇi vigrahiṇoḥ vigrahiṣu

Compound vigrahi -

Adverb -vigrahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria