Declension table of ?vigrahecchu_ā

Deva

FeminineSingularDualPlural
Nominativevigrahecchu_ā vigrahecchu_e vigrahecchu_āḥ
Vocativevigrahecchu_e vigrahecchu_e vigrahecchu_āḥ
Accusativevigrahecchu_ām vigrahecchu_e vigrahecchu_āḥ
Instrumentalvigrahecchu_ayā vigrahecchu_ābhyām vigrahecchu_ābhiḥ
Dativevigrahecchu_āyai vigrahecchu_ābhyām vigrahecchu_ābhyaḥ
Ablativevigrahecchu_āyāḥ vigrahecchu_ābhyām vigrahecchu_ābhyaḥ
Genitivevigrahecchu_āyāḥ vigrahecchu_ayoḥ vigrahecchu_ānām
Locativevigrahecchu_āyām vigrahecchu_ayoḥ vigrahecchu_āsu

Adverb -vigrahecchu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria