Declension table of ?vigrahecchu

Deva

MasculineSingularDualPlural
Nominativevigrahecchuḥ vigrahecchū vigrahecchavaḥ
Vocativevigraheccho vigrahecchū vigrahecchavaḥ
Accusativevigrahecchum vigrahecchū vigrahecchūn
Instrumentalvigrahecchunā vigrahecchubhyām vigrahecchubhiḥ
Dativevigrahecchave vigrahecchubhyām vigrahecchubhyaḥ
Ablativevigrahecchoḥ vigrahecchubhyām vigrahecchubhyaḥ
Genitivevigrahecchoḥ vigrahecchvoḥ vigrahecchūnām
Locativevigrahecchau vigrahecchvoḥ vigrahecchuṣu

Compound vigrahecchu -

Adverb -vigrahecchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria