Declension table of vigrahavyāvartanī

Deva

FeminineSingularDualPlural
Nominativevigrahavyāvartanī vigrahavyāvartanyau vigrahavyāvartanyaḥ
Vocativevigrahavyāvartani vigrahavyāvartanyau vigrahavyāvartanyaḥ
Accusativevigrahavyāvartanīm vigrahavyāvartanyau vigrahavyāvartanīḥ
Instrumentalvigrahavyāvartanyā vigrahavyāvartanībhyām vigrahavyāvartanībhiḥ
Dativevigrahavyāvartanyai vigrahavyāvartanībhyām vigrahavyāvartanībhyaḥ
Ablativevigrahavyāvartanyāḥ vigrahavyāvartanībhyām vigrahavyāvartanībhyaḥ
Genitivevigrahavyāvartanyāḥ vigrahavyāvartanyoḥ vigrahavyāvartanīnām
Locativevigrahavyāvartanyām vigrahavyāvartanyoḥ vigrahavyāvartanīṣu

Compound vigrahavyāvartani - vigrahavyāvartanī -

Adverb -vigrahavyāvartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria